Ashtanga vinyasa

ॐ वन्दे गुरूणां चरणारविन्दे सन्दर्शितस्वात्मसुखावबोधे । निःश्रेयसे जाङ्गलिकायमाने संसारहालाहलमोहशान्त्यै ॥ आबाहुपुरुषाकारं शङ्खचक्रासिधारिणम् । सहस्रशिरसं श्वेतं प्रणमामि पतञ्जलिम् ॥

vande gurūnāṃ caraṇāravinde sandarśita-svātma-sukhāvabodhe |
niḥśreyase jāṅgalikāyamāne saṃsāra-hālāhala-moha-śāntyai ||
ābāhu-puruṣākāraṃ śaṅkha-cakrāsi-dhāriṇam |
sahasra-śirasaṃ śvetaṃ praṇamāmi patañjalim ||

I bow to the two lotus feet of the gurus,
Through which the understanding of the happiness in my own Soul has been revealed.
My ultimate refuge, acting like a snake doctor,
For the pacifying of the delusions caused by the poison of cyclic existence.
Who has the form of a human up to the arms,
Bearing a conch, a discus and a sword.
White, with a thousand heads,
I bow to Patañjali.

  • Surya Namaskara A (5 times)
  • Surya Namaskara A (3 times)
  • Padangusthasana
  • Padahastasana
  • Utthita Trikonasana A
  • Utthita trikonasana B
  • Utthita parsvakonasana
  • Prasarita padottanasana A
  • Prasarita padottanasana B
  • Prasarita padottanasana C
  • Prasarita padottanasana D
  • Parsottanasana
  • Utthita hasta Padangushtasana
  • Utthita Pars!asahita
  • Ardha Baddha Padmottanasana
  • Utkatasana
  • Virbhadrasana A
  • Virbhadrasana B
  • Dandasna
  • Paschimattanasana A
  • Paschimattanasana B
  • Puriattanasana
  • Ardha Baddha Padma Paschimattanasana
  • Trianga Mukhaekapada Paschimattanasana
  • Janu Shirshasana (A,B,C,D)
  • Marichyasana (A, B, C & D)
  • Navasana
  • Bhujapidasana
  • Kurmasana
  • Supta Kurmasana
  • Garbha Pindasana
  • Kukkutasana
  • Baddha Konasana
  • Upavishta Konasana
  • Supta Konasana
  • Supta Padangushtasana
  • Ubhaya Padangushtasana
  • Urdhva Mukha Paschimattanasana
  • Setu Bandhasana
  • Urdhva Dhanurasana
  • Paschimattanasana
  • Salamba Sarvangasana
  • Halasana
  • Karnapidasana
  • Urdhva Padmasana
  • Pindasana
  • Matsyasana
  • Uttana Padasana
  • Shirshasana
  • Baddha Padmasana
  • Yoga Mudra
  • Padmasana
  • Uth Pluthi (Tolasana)
  • Shavasana
  • Vinyasa flow
  • Closing mantra

स्वस्ति प्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ।न्तिः ।

svasti prajābhyaḥ paripālayantāṃ nyāyena mārgeṇa mahīṃ mahīśāḥ |
go-brāhmanebhyaḥ śubham astu nityaṃ lokāḥ samastāḥ sukhino bhavantu ||
Oṃ śāntiḥ śāntiḥ śāntiḥ |

May the rulers of the earth protect the well-being of the people,
With justice, by means of the right path.
May there always be good fortune for cows, Brahmins and all living beings,
May the inhabitants of all the worlds be full of happiness.
Oṃ Peace, Peace, Peace!